A 1114-7 Sarasvatīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/7
Title: Sarasvatīstava
Dimensions: 19.9 x 9.2 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1966
Acc No.: NAK 6/1412
Remarks:


Reel No. A 1114-7 Inventory No. 101904

Title Sarasvatīstava

Remarks ascribed to the Brahmapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 19.9 x 9.2 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. sta. and in the lower right-hand margin under the word rāma

Date of Copying VS 1966

Place of Deposit NAK

Accession No. 6/1412

Manuscript Features

The left-hand part of MS is damaged but text is intact.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīsarasvatyai nama[ḥ] ||     ||

oṁ asya śrīsarasvatīstotramaṃtrasya sragdharā-ṛṣir anuṣṭup chaṃda[ḥ]

śrīmahāsrasvatīdevatā sakalavāgjāḍyānupattaya(!) śrīsarasvatīprītyarthe sarasvatīstotramaṃtrajape viniyoga[ḥ] ||     ||

ṛṣyādikanyasya (!) di(!)rghasvarādibijamāyābījena karaṣaḍaṃgaṃ nyaset ||     || (fol. 1v1–4)

End

brahmavādī vratī maunī trayodaśyan nirāmiṣaḥ |

sārasvatajapāt pāṭhāt sa syād iṣṭhāṛthalābhavān || 9 ||

pakṣadvayatrayodaśyām ekaviṃśatisaṃkhyayā ||

avichinna[ṃ] paṭhed yas tu sa kavitvaṃ labhed bhutaṃ || 10 ||

sarvapāpavinī(!)rmukta[ḥ] śubhago lokaviśrutaḥ ||

vāṃchitaṃ phalam āpnoti loke smin nātra saṃśayaḥ || 11 ||

iti brahmā svayaṃ prāha sarasvatyā[s] stavaṃ śubham ||

prayatnena paṭhen nityaṃ sāmṛtatvaṃ prayacchati || 12 ||     || (fol. 4r2–7)

Colophon

iti śrībrahmapurāṇe sarasvati(!)stavaṃ(!) sampūrṇam(!) ||     ||

samvat 1966 sāla śrāvaṇasuklasomavāre ||     || (fol. 4r7–4v1)

Microfilm Details

Reel No. A 1114/7

Date of Filming 03-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-09-2008

Bibliography