A 1114-7 Sarasvatīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1114/7
Title: Sarasvatīstava
Dimensions: 19.9 x 9.2 cm x 4 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1966
Acc No.: NAK 6/1412
Remarks:
Reel No. A 1114-7 Inventory No. 101904
Title Sarasvatīstava
Remarks ascribed to the Brahmapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 19.9 x 9.2 cm
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sa. sta. and in the lower right-hand margin under the word rāma
Date of Copying VS 1966
Place of Deposit NAK
Accession No. 6/1412
Manuscript Features
The left-hand part of MS is damaged but text is intact.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsarasvatyai nama[ḥ] || ||
oṁ asya śrīsarasvatīstotramaṃtrasya sragdharā-ṛṣir anuṣṭup chaṃda[ḥ]
śrīmahāsrasvatīdevatā sakalavāgjāḍyānupattaya(!) śrīsarasvatīprītyarthe sarasvatīstotramaṃtrajape viniyoga[ḥ] || ||
ṛṣyādikanyasya (!) di(!)rghasvarādibijamāyābījena karaṣaḍaṃgaṃ nyaset || || (fol. 1v1–4)
End
brahmavādī vratī maunī trayodaśyan nirāmiṣaḥ |
sārasvatajapāt pāṭhāt sa syād iṣṭhāṛthalābhavān || 9 ||
pakṣadvayatrayodaśyām ekaviṃśatisaṃkhyayā ||
avichinna[ṃ] paṭhed yas tu sa kavitvaṃ labhed bhutaṃ || 10 ||
sarvapāpavinī(!)rmukta[ḥ] śubhago lokaviśrutaḥ ||
vāṃchitaṃ phalam āpnoti loke smin nātra saṃśayaḥ || 11 ||
iti brahmā svayaṃ prāha sarasvatyā[s] stavaṃ śubham ||
prayatnena paṭhen nityaṃ sāmṛtatvaṃ prayacchati || 12 || || (fol. 4r2–7)
Colophon
iti śrībrahmapurāṇe sarasvati(!)stavaṃ(!) sampūrṇam(!) || ||
samvat 1966 sāla śrāvaṇasuklasomavāre || || (fol. 4r7–4v1)
Microfilm Details
Reel No. A 1114/7
Date of Filming 03-07-1986
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 16-09-2008
Bibliography